SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६६ ......... मूलाचारे । र्येषां ते प्रणष्टमतिकाः अज्ञानिनः । पचलियसगणा य-पचलिता उद्गता संज्ञा आहारभयमैथुनपरिग्रहाभिलाषा येषां ते प्रचलितसंज्ञकाः । वक्कभावा य-कुटिलपरिणामाश्च । असमाहिणा-असमाधिना प्रातरौद्रध्यानेन । मरते-म्रियन्ते भवान्तरं गच्छन्ति । ण हु--न खलु । आराधया-आराधकाः कर्मक्षयकारिणः । भणिया-भणिताः कथिताः । ये प्रणष्टमतिकाः प्रचलितसंज्ञा वक्रभावाश्च ते असमाधिना नियन्ते स्फुटं न ते बाराधा भणिता इति । यदि मरणकाले विपरिणाम: स्यात्ततः किस्यादिति पृष्टे प्राचार्यः प्राहमरणे विराहिए देवदुग्गई दुलहा य किर बोही। संसारोय अणंतो होइ पुणो आगमेकाले॥६१॥ मरणे विराधिते देवदुर्गतिः दुर्लभा च किल बोधिः। संसारश्चानंतो भवति पुनरागमिष्यति काले ॥६१॥ मरणे-मृत्युकाले। विराहिए--विराधिते विनाशिते मरणकाले सम्यक्त्वे विराधित इत्यर्थः मरणकाले सम्यक्त्वस्य यद्विराधनं तनणस्यैव साहचर्यादिति । अथवार्तरौद्रध्यानसहितं य. न्मरणं तत्तस्य विराध मत्युक्तम् । देवदुराई--देवदुर्गतिः भवनवासिवानव्यन्तरज्योतिष्कादिषत्पत्तिः । दुल्लहाय--दुलेभा दुःखेन लभ्यते इति दुर्लभा च । किर-किल । अयं कि
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy