________________
६६
......... मूलाचारे । र्येषां ते प्रणष्टमतिकाः अज्ञानिनः । पचलियसगणा य-पचलिता उद्गता संज्ञा आहारभयमैथुनपरिग्रहाभिलाषा येषां ते प्रचलितसंज्ञकाः । वक्कभावा य-कुटिलपरिणामाश्च । असमाहिणा-असमाधिना प्रातरौद्रध्यानेन । मरते-म्रियन्ते भवान्तरं गच्छन्ति । ण हु--न खलु । आराधया-आराधकाः कर्मक्षयकारिणः । भणिया-भणिताः कथिताः । ये प्रणष्टमतिकाः प्रचलितसंज्ञा वक्रभावाश्च ते असमाधिना नियन्ते स्फुटं न ते बाराधा भणिता इति ।
यदि मरणकाले विपरिणाम: स्यात्ततः किस्यादिति पृष्टे प्राचार्यः प्राहमरणे विराहिए देवदुग्गई दुलहा य किर बोही। संसारोय अणंतो होइ पुणो आगमेकाले॥६१॥ मरणे विराधिते देवदुर्गतिः दुर्लभा च किल बोधिः। संसारश्चानंतो भवति पुनरागमिष्यति काले ॥६१॥
मरणे-मृत्युकाले। विराहिए--विराधिते विनाशिते मरणकाले सम्यक्त्वे विराधित इत्यर्थः मरणकाले सम्यक्त्वस्य यद्विराधनं तनणस्यैव साहचर्यादिति । अथवार्तरौद्रध्यानसहितं य. न्मरणं तत्तस्य विराध मत्युक्तम् । देवदुराई--देवदुर्गतिः भवनवासिवानव्यन्तरज्योतिष्कादिषत्पत्तिः । दुल्लहाय--दुलेभा दुःखेन लभ्यते इति दुर्लभा च । किर-किल । अयं कि