________________
. वृहत्पत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ७१ बजेइ-किल्विषेषूत्पद्यते । पाटहिकादिषु जायते । तीर्थकराणां प्रत्यनीकः संघस्य चैत्यस्य सूत्रस्य वा अविनीतः मायाची च यः स किल्विषकर्मभिः किल्लिषिकेषु जायते इति ।
सम्मोहभावनास्वरूपं तदुत्स्त्या सह निरूपयन्नाहउम्मग्गदेसओमग्गणासओमग्गविपडिवण्णो य मोहेण य मोहंतो संमोहेसूक्वजेदि॥ ६ ॥ उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपन्नश्च । मोहेन च मोहयन् संमोहेषु उत्पद्यते ॥ ६७ ॥
उम्पग्गदेसमो-उन्मार्गस्य मिथ्यात्वादिकस्य देशकः उपदेशकर्ता उन्मार्गदेशकः । मगणासओ मार्गस्य सम्यग्ज्ञानदर्शनचारित्रात्मकस्य णासओ-नाशको विराधको मार्गनाशक: मग्गविडिवगणो य-मार्गस्य विप्रतिपन्नो विपरीत: स्वतीर्थप्रवर्तकः पार्गविप्रतिपन्नः । मोहेण य-मोहेन च मिध्यात्वेन मायाप्रपंचेन वा । मोहंतो मोहयन् विपरीतान् कुर्वन संमोहेसूवबज्नेदि-स्वमोहेषु स्वच्छन्ददेवेषूत्पद्यते । य उन्मानदेशकः मार्गनाशकः मार्गविप्रतिकूलश्च मोहेन मोहयन् स सम्मोहकर्मभिः स्वमोहेषु जायते इति ।
भासुरीं भावनां तथोत्पत्तिं च प्रपंचयन्नाहखुहीकोही माणीमायीतह संकिलिट्ठोतवेचरितेया