SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ मूलाचारे। तंत्रमंत्रादिकान् । साहू-साधुः । हस्साइयं च-हास्यादिकं च हास्यकौत्कुच्यपरविस्मयनादिकं । बहुवयणं-बहुवचनं वाग्जालं । अहिजोगेहि-अभियोगैः तादात्ताच्छब्दयं आभिचारकैः, कम्मेहिं कर्मभिः क्रियाभिः । जुत्तो-युक्तस्तन्निष्टः । वाहणेसु-वाहनेषु गजाश्वमेषमहिषस्वरूपेषु । उववज्जइ-उत्पद्यते जायते । या साधुरसादिषु गृद्धः मंत्रतंत्रभूतिकर्मादिकमुपयुक्त हास्यादिकं बहुवचनं करोति स तैरभियोगैः कर्मभिर्वाहनेषु उत्पद्यत इति । किलिषभावनास्वरूपं तथोत्पत्तिं च प्रतिपादयन्नाहतित्थयराणं पडिणीओसंघस्स य चेइयस्स सुत्तस्स अविणीदोणियडिल्लो किदिवसियेसूववजेद६६ तीर्थकराणां प्रत्यनीकः संघस्य च चैत्यस्य सूत्रस्य । अविनीतो निकृतिवान् किल्विषेषु उत्पद्यते ॥६६ ॥ तित्थयराणं-तीर्थ संसारतरणोपायं कुर्वन्तीति तीर्थकरा: अहट्टारकास्तेषां । पडिणीओ-प्रत्यनीकः प्रतिकूलः । संघस्स य-संघस्य च ऋषियतिमुन्यनगाराणां ऋषिश्रावकश्राविकार्यिकाणां सम्यग्दर्शनज्ञानचारित्रतपसां वा। चेइयस्सचैत्यस्य सर्वज्ञप्रतिमायाः । सुत्स्स-सूत्रस्य द्वादशाङ्गचतुदेशपूर्वरूपम्य अविणीओ-अविनीतः स्तब्धः । णियडिल्लोनिकृतिवान् वंचनाबहुल: प्रतारण-कुशलः । किब्बिसेसव
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy