________________
बृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ १६ कंदप्प रइसमावण्णो कंदप्पेसुउववजइ॥६४॥ असत्यमुल्लपन् प्रज्ञापयन् च बहुजनं करोति । कंदर्प रतिसमापन्नः कांदप॑षु उत्पद्यते ॥६४ ॥
असतं-असत्यं मिथ्या, उल्लावेतो-उल्लपन् जल्पन् उल्लापयित्वा, पण्णावेतो-प्रज्ञापयन् प्रतिपादयन, बहुजणं बहुजनं वहून् प्राणिनः, कुणइं-करोति । कंदप्पं-कान्दर्य रइसमवरणो-रति समापन्नः प्राप्तो रतिसमापन्नो रागोदुकसहितः । कंदप्पेसु कन्दर्पकर्मयोगादेवा अपि कन्दर्पा नग्नाचार्यदेवास्तेषु उववज्जेइ-उत्पद्यते । यो रतिसमापन: असत्यमुल्लपन तदेव च बहुजनं प्रतिपादयन् कन्दर्पभावनां करोति स कन्दर्पषूत्पद्यते इत्यर्थः । अथवा असत्यं जल्पन् तदेव च भावयन् आत्मनो बहुजनं करोति योजयति असत्येन यः स कन्दर्परतिसमापन्न: कन्दपुत्पद्यत इत्यर्थः । ___ अथ किमभियोगकर्मेति तेनोत्पत्तिश्च का चेदतः प्राहअभिमुंजइ बहुभावे साहू हस्साइयं च बहुवयणं। अभिजोगेहिं कम्मेहिं जुत्तो वाहणेसु उववजइ६५ अभियुक्ते बहुभावान् साधुः हास्यादिकं च बहुवचनं । अभियोगैः कर्मभिर्युक्तो वाहनेषु उत्पद्यते ॥६५॥
अभिमुंजइ-अभियुक्ते करोति, बहुभावे-बहुभावान्