SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ : मूलाचारनिहित स्थापितं यत् स्थापितमिति दोषं जानीहि । सभयेन दात्रा दीयमानत्वाद्विधादिदोषदर्शनाद्वेति ॥ ११ ॥ बलिदोषस्वरूपं निरूपयन्नाहजक्खयणागादीणं बलिसेसं स बलित्ति पण्णत्तं । संजदआरामणटुं . बलियम्मं वा बलिं जाणे ॥१२॥ यक्षनागादीनां बलिशेषः स बलिरिति प्रज्ञप्तः । संयतागमनाथं बलिकर्म वा बालें जानीहि ॥ १२॥ ___रक्षनागदीनां निमित्त यो बलिम्तस्य वलि (ले) शेषः सलिशेगो वलिरिति प्राप्तः । सर्वत्र कारण कार्योरचारात् । संतानामागमनाथ वा बलिक तं वलि विजानीहि । मयत न धृत्वार्चनादिकमुदाक्षेरणं पत्रकादिखगडनं यत् यक्षा दलिशेषश्च यरतं बलिदोषं विजानीहि साबद्यदोपदर्शनादिति ॥ १२॥ माभृतदोषस्वरूपं विटण्वन्नाह--- पाहुडिहं पुण दुविहं बादर सुहुमं च दुविहमेककेकं।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy