________________
: मूलाचारनिहित स्थापितं यत् स्थापितमिति दोषं जानीहि । सभयेन दात्रा दीयमानत्वाद्विधादिदोषदर्शनाद्वेति ॥ ११ ॥
बलिदोषस्वरूपं निरूपयन्नाहजक्खयणागादीणं
बलिसेसं स बलित्ति पण्णत्तं । संजदआरामणटुं
. बलियम्मं वा बलिं जाणे ॥१२॥ यक्षनागादीनां बलिशेषः स बलिरिति प्रज्ञप्तः । संयतागमनाथं बलिकर्म वा बालें जानीहि ॥ १२॥ ___रक्षनागदीनां निमित्त यो बलिम्तस्य वलि (ले) शेषः सलिशेगो वलिरिति प्राप्तः । सर्वत्र कारण कार्योरचारात् । संतानामागमनाथ वा बलिक तं वलि विजानीहि । मयत न धृत्वार्चनादिकमुदाक्षेरणं पत्रकादिखगडनं यत् यक्षा दलिशेषश्च यरतं बलिदोषं विजानीहि साबद्यदोपदर्शनादिति ॥ १२॥
माभृतदोषस्वरूपं विटण्वन्नाह--- पाहुडिहं पुण दुविहं
बादर सुहुमं च दुविहमेककेकं।