________________
२७८
मूलाचार___ चारित्राचारमुपसंहरस्तप आचारं च सूचयन्नाहएसो चरणाचारो पंचविधो वण्णिदो समासेण । एतो य तवाचारं समासदोवण्णयिस्सामि ॥१४॥ एष चरणाचारः पंचविधो वर्णितः समासेन । इतश्च तप आचारं समासतो वर्णयिष्यामि ॥१४७॥
एष चरणाचारः पंचविधोऽष्टविषश्च वर्णितो मया समासेन । इत ऊर्ध्व तप आचारं समासतो वर्णयिष्यामीति ।। १४७॥ दुविहा य तवाचारो बाहिर अब्भतरो मुणेयधो एकको विय छद्धा जधाकमं तं परूवेमो॥१४॥ द्विविधश्च तप आचारः बाह्य आभ्यंतरो ज्ञातव्यः। एकैकोपि च षोढा यथाक्रमं तं प्ररूपयामि ॥ १४८॥ द्विपक रस्तप आचारस्तपोऽनुष्ठानं । बाहयो बाह्यजनप्रकटः अभ्यन्तरोऽभ्यन्तरजनप्रकटः । एकैकोऽपि च वाहयाभ्यन्तर श्चैकैकः षोढा षड्प्रकारः । यथाक्रमं क्रममनुलंध्य प्ररूपयायामि कथयिष्यामीति ॥ १४८ ॥ बायं षड्भेदं नामोद्देशेन निरूपयन्नाह-- अणसण अवमोदरियं
रसपरिचाओ य वुत्तिपरिसखा।