SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७८ मूलाचार___ चारित्राचारमुपसंहरस्तप आचारं च सूचयन्नाहएसो चरणाचारो पंचविधो वण्णिदो समासेण । एतो य तवाचारं समासदोवण्णयिस्सामि ॥१४॥ एष चरणाचारः पंचविधो वर्णितः समासेन । इतश्च तप आचारं समासतो वर्णयिष्यामि ॥१४७॥ एष चरणाचारः पंचविधोऽष्टविषश्च वर्णितो मया समासेन । इत ऊर्ध्व तप आचारं समासतो वर्णयिष्यामीति ।। १४७॥ दुविहा य तवाचारो बाहिर अब्भतरो मुणेयधो एकको विय छद्धा जधाकमं तं परूवेमो॥१४॥ द्विविधश्च तप आचारः बाह्य आभ्यंतरो ज्ञातव्यः। एकैकोपि च षोढा यथाक्रमं तं प्ररूपयामि ॥ १४८॥ द्विपक रस्तप आचारस्तपोऽनुष्ठानं । बाहयो बाह्यजनप्रकटः अभ्यन्तरोऽभ्यन्तरजनप्रकटः । एकैकोऽपि च वाहयाभ्यन्तर श्चैकैकः षोढा षड्प्रकारः । यथाक्रमं क्रममनुलंध्य प्ररूपयायामि कथयिष्यामीति ॥ १४८ ॥ बायं षड्भेदं नामोद्देशेन निरूपयन्नाह-- अणसण अवमोदरियं रसपरिचाओ य वुत्तिपरिसखा।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy