________________
पंचाचाराधिकारः ॥ ५॥ २७७ परिहारः भावना: पंच भवन्ति । शब्दादिविषये रागद्वेषादीनामकरणानि यानि तैः सम्पूर्ण पंचमं महाव्रतं स्यादिति ॥
किमर्थमेता भावना भावयितव्या यस्मात्ण करेदि भावणाभाविदोहु पीलं वदाण सव्वेसिं। साधू पासुत्तो स मंणागवि किं दाणि वेदंतो।। न करोति भावनाभावितो हि पीडां व्रतानां सर्वेषां । साधुः प्रसुप्तः स मनागपि किमिदानी वेदयन् १४५
हु यस्मात् पंचविंशतिभावनाभावितः साधुः प्रसुप्तोऽपि निद्रांगतोऽपि समुदहोऽपि मूछोंगतोऽपि सर्वेषां व्रतानां मनागपिपीडांविराधनांन करोति किं पुनश्चेतयमानः । स्वप्नेऽपि ता एव भावनाः पश्यति, न व्रतविराधनाः पश्यतीति ॥१४॥ एदाहि भावणाहिंदुतम्हा भावहि अप्पमत्तोतं। अच्छिद्दाणि अखंडाणि ते भविस्संति हु वदाणि एताभिः भवनाभिस्तु तस्मात् भावय अप्रमत्तस्त्वं । आच्छिद्राणि अखंडानि ते भविष्यंति खलु व्रतानि ॥
तस्मादेताभिर्भावनाभिः भावयात्मानमप्रमत्तः स त्वं । ततोऽच्छिद्रागयखण्डानि सम्पूर्णानि भविष्यन्ति हि स्फुटं ते तव व्रतानीति ॥ १४६ ॥
* १ 'समुदहो इत्यपि पाठः।