________________
२७६
मूलाचारेमहिलालोयण पुन्वरदिसरणसंसत्तवसाधिविकहार्हि पणिदरसेहिं य विरदी य भावणा पंच बह्ममि ॥ महिलालोकनं पूर्वरतस्मरणं संसक्तवसतिविकथाभ्यः प्रणीतरसेभ्यश्च विरतिश्च भवनाः पंच ब्रह्माण ॥
महिलानां योषितामवलोकनं दुष्टपरिणामेन निरीक्षणं महिलालोकनं । पूर्वस्य [स्या ] रतेः गृहस्थावस्थायां चेष्टितस्य स्परणं चिन्तनं पूर्वरतिस्मरणं । संसक्तवसतिः सद्रव्या सरागावा । विकथा दुष्टकथाः। पणिदरस-प्रणीतरसा इष्टाहारसमदकराः। विरतिशब्दः प्रत्येकमभिसम्बध्यते । महिलालोकगद्विरतिः पूर्वरतिस्परणाद्विरतिः संसक्तवसतेविरतिः विकथाभ्यः स्त्रीचौरराज्यभक्तकथाभ्यो विरतिः समीहितरसेभ्यो विरतिः। एता: पंच भावनाः चतुर्थस्य ब्रह्मावतस्य भावना भवन्ति । एताभिश्चतुर्थब्रह्मवतं सम्पूर्ण तिष्ठतीति ॥
पंचमवतभावना विकल्पयन्नाहअपरिग्गहस्स मुणिणो सहप्फरिसरसरूवगंधेसु । रागद्दोसादीणं परिहारो भावणा पंच॥ अपरिग्रहस्य मुनेः शब्दस्पर्शरसरूपगंधेषु । रागढेषादीनां परिहारः भावनाः पंच ॥ १४४॥
अपरिग्रहस्य मुनेः शब्दस्पर्शरसरूपगन्धेषु रागद्वेषादीनां