________________
समाचाराधिकारः ॥४॥ च्छा पुनः प्रश्नः । छंदणं-छंदनं छंदो वा तदभिप्रायेण सेवनं, गहिदे-गृहीते द्रव्ये पुस्तकादिके। अगहिददव्वे-अपहीतद्रव्ये अन्यदीयपुस्तकादिवस्तुनि स्वप्रयोजने जाते । णि. मंतणा-निमंत्रणा-सन्कारपूर्वकं याचनं गृहीतस्य विनयेन निवेदनं वा । भणिदा-भणिता । तुम्हं-युष्माकं । अइंति-अहमिति । गुरुकुले आम्नाये त्ववृहत्पादमूले । आदणिसग्गो-प्रात्मनो निसर्गस्त्यागः तदानुकूल्याचरणं,। तुप्रत्यर्थवाचकः, उवसम्पा-उपसम्पत् ॥ २२६-१२८॥ ___ एवं दशप्रकारौधिकसमाचारस्य संक्षेपार्थ पदविभागिनश्च विभागार्थमाह
ओधियसामाचारोएसोभणिदोहुदमविहोणेओ एचोय पदविभागी समासदो वण्णइस्मामि ॥ औघिकसामाचारः एष भाणतः हि दशविधोज्ञेयः । इतश्च पदविभागी समासतः वर्णयिष्यामि॥१२९॥ ___ एष औधिकः सामाचारो दशप्रकारोऽपि भणितः कथितः समासतः संक्षेपतो ज्ञातव्यो अनुष्ठेयो वा । एत्तोय-इतश्वोर्च । पदविभागिन समाचारं । समासदो-समासतः। वर्णयिष्यामि । यथोद्देशस्तथा निर्देश इति न्यायादिति ॥१२९॥ उग्गमसूरप्पहुदी समणाहोरचमंडले कसिणे । जं अञ्चरंति सददं एसो भणिदो पदविभागी॥