SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ पंचाचायधिकारः ॥५॥ २२६ दिवसमारभ्य यावदनुःसंक्रान्तेरन्त्यदिनं तावदिन प्रति दिन प्रति अगुंलस्य पंचदशभागो वृद्धि गच्छति ततो हानिम् । अत्र त्रैराशिकक्रमेण हानिवृद्धी साधितव्ये । अपरागहे स्वाध्यायभारम्भकालस्य रात्रौ स्वाध्यायकालस्य च कालपरिमाणं न ज्ञातं तज्ज्ञात्वा वक्तव्यम् । मध्यान्हादुपरिघटिकाद्वये स्वाध्यायो ग्राहयः, तथा रात्रौ प्रथमघाटिकाद्वये सर्वासु संध्यादाचन्ते च घटिकाइये वर्जयित्वा स्वाध्यायो ग्राहयो हातव्यश्चेति ॥ ७॥ दिग्विभागशुद्धयर्थमाहणवसत्तपंचगाहापरिमाणं दिसिविभागसोधीए । पुवण्हे अवरण्हे पदोसकाले यसज्झाए ॥७६॥ नवसप्तपंचगाथापरिमाणं दिशाविभागशुद्धयै। पूर्वाह्ने अपराह्ने प्रदोषकाले च स्वाध्याये॥७६ ।। दिशां विभागो दिग्विभागस्तस्य शुद्धिरुल्कापातादिरहितत्वं दिग्विभागशुद्धेनिमित्त कायोत्सर्गमास्थाय प्रतिदि पूर्वाग्रहकाले स्वाध्यायविषये नव नव गाथापरिमाणं जाप्यं । तत्र यदि दिशादाहादीनि भवन्ति तदा कालशुद्धिन भवतीति वाचनाभंगो भवति । एषा कालशुद्धी रात्रिपश्चिमायापस्वाध्याये कर्तव्या । एवमपरागहे स्वाध्यायनिमित्त कायोत्सर्गमास्थाय प्रतिदिश सप्तसप्तगाथापरिमाणं पाठ्यम् । अपरा - 1
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy