SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३६ .... मूलाधार- .. शिष्यानुग्रहकुशल धर्मोपदेशकश्च संघप्रवर्तकः । मर्यादापदेशकोपिच गणपरिरक्षः ज्ञातव्यः ॥ १५६॥ एतेषामाचार्यादीनामेतानि यथासंख्येन लक्षणानि । सिस्साणुग्गहकुसलो-शिष्यस्य शासितुं योग्यस्यानुग्रह उपादानं तस्मिंस्तस्य वा कुशलो दक्षः शिष्यानुग्रहकुशलो दीक्षा - दिभिरनुग्राहकः परस्यात्मनश्च । धम्मुवदेसोय-धर्मस्य दशमकारम्योपदेशक: कथकः धर्मोपदेशकः । संघवट्टवओ-संघप्रवर्तकश्चर्यादिभिरुपकारकः। मज्जादुवदेसोविय-मर्यादायाः स्थितेरुपदेशको मर्यादोपदेशकः। गणपरिरक्खो-गणस्य परिरक्षका पालको गणपरिरक्षकश्च । मुणेयच्चो–मन्तव्यो ज्ञातव्यः। मन्तव्यशब्दः सर्वत्र संबंधनीयः। यत्र चैते पंचाधारा: सन्ति तत्र वासः कर्तव्य इति शेषः ॥१५६॥ अथ तेन गच्छता यद्यन्तराले किंचिल्लब्धं पुस्तकादिक तस्य कोऽह इत्याह-- जतेणंतरलद्धं सच्चिचाचित्तमिस्सयं दव्वं । तस्स य सो आइरिओअरिहदि एवंगुणो सोवि।। यत् तेनांतरलब्धं सचित्ताचित्तामश्रकं द्रव्यं । तस्य च सआचार्यः अर्हति एवंगुणः सोपि ॥ १५७॥ जंतैण-यचेन । अंतरलदं-अन्तराले लब्धं प्राप्तं । सचित्ताचित्तमिस्सयं दब्वं-सचित्ताचित्तमिश्रकं द्रव्यं सचित
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy