________________
१३५
समाचाराधिकारः॥४॥ एवंभूतस्य तस्य सश्रुतस्य ससहायस्य विहरतः कथंभूते गुरुकुले वासो न कल्पते इत्याह - तत्थणकप्पइवासोजत्थ इमेणाथपंच आधारा।
आइरियउवज्झायापवचथेरागणधरा य॥१५५॥ तत्रन कल्पते वासःयत्रेमे न संति पंच आधाराः। आचार्योपाध्यायाःप्रवर्तकस्थाविरा गणधराश्च॥१५५।
तत्य तत्र गुरुकुले। ण कप्पइ-न कल्पते नयुज्यते । वासो वसनं वासः स्थानं । जत्य-यत्र यस्मिन् गुरुकुले । णत्थि-नसंति न विद्यन्ते । इमे-एते । पंच आधारा-आधारभूताः अनुब्रहकुशलाः । के तेऽत आह-आयरिय-प्राचार्यः । उवज्झाय-उपाध्यायः , आचर्यतेऽस्मादाचार्य:, उपेत्यास्मादधीयते उपाध्यायः । पवत्ति-प्रवर्तकः, संघ प्रवर्तयतीति प्रवर्तकः। थविर-स्थविरः यस्मात् स्थिराणि आचरणानि भवन्तीति . स्थविरः । गणधराय-गणधराश्च गणं धरतीति गणधरः। यत्र इमे पंचाधारा प्राचार्योपाध्यायप्रवर्तकस्थविरगणघरा न सन्ति तत्र न कल्पते वास इति ॥१५॥ .
अथ किंलक्षणास्तेऽत माह - सिस्साणुग्गहकुसलो धम्मुवदेसो य संघवट्टवओ। मजादुवदेसोविय गणपरिरक्खो मुणेयवो॥