SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४२८ मूलाचारे__भावोद्योतो नाम ज्ञानं यथा भणित सर्वभावदर्शिभिः-येन प्रकारेण सर्वपदार्थदर्शिभिज्ञानमुक्तं तद्भावोद्योत ( तः ) परमार्थयोतस्तथा ज्ञानस्योपयोगकरणात स्वपरप्रकाशकत्वाद्भाबोद्योत इति ज्ञातव्यः ॥ ५६ ॥ पुनरपि भावोद्योतस्य भेदमाहपंचविहो खलु भणिओ ___ भावुज्जोवो य जिणवरिंदेहिं । आभिणिओहियसुदओ हिणाणमणकवलं णेयं ॥५॥ पंचविधः खलु भाणतः भावोद्योतश्च जिनवरेंद्रैः। आभिनिबोधिकश्रुतावधिज्ञानमन केवलं ज्ञयं ॥५७॥ स भावोद्योतो जिनवरेन्द्रः पंचविधः पंचप्रकारः खलुस्फुटं, भणितः प्रतिपादितः । आभिनिबोधिकश्रुतावधिज्ञानमनापर्ययकेवलमयो मतिश्रुतावधिमनःपर्ययकेवलज्ञानभेदेन पं. चप्रकार इति ॥ ५७ ॥ द्रभावोद्योतयोः स्वरूपमाहदव्वुज्जोवोज्जोवो पडिहण्णदि परिमिदमि खेत्तमि।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy