________________
४२८
मूलाचारे__भावोद्योतो नाम ज्ञानं यथा भणित सर्वभावदर्शिभिः-येन प्रकारेण सर्वपदार्थदर्शिभिज्ञानमुक्तं तद्भावोद्योत ( तः ) परमार्थयोतस्तथा ज्ञानस्योपयोगकरणात स्वपरप्रकाशकत्वाद्भाबोद्योत इति ज्ञातव्यः ॥ ५६ ॥ पुनरपि भावोद्योतस्य भेदमाहपंचविहो खलु भणिओ ___ भावुज्जोवो य जिणवरिंदेहिं । आभिणिओहियसुदओ
हिणाणमणकवलं णेयं ॥५॥ पंचविधः खलु भाणतः भावोद्योतश्च जिनवरेंद्रैः। आभिनिबोधिकश्रुतावधिज्ञानमन केवलं ज्ञयं ॥५७॥
स भावोद्योतो जिनवरेन्द्रः पंचविधः पंचप्रकारः खलुस्फुटं, भणितः प्रतिपादितः । आभिनिबोधिकश्रुतावधिज्ञानमनापर्ययकेवलमयो मतिश्रुतावधिमनःपर्ययकेवलज्ञानभेदेन पं. चप्रकार इति ॥ ५७ ॥
द्रभावोद्योतयोः स्वरूपमाहदव्वुज्जोवोज्जोवो
पडिहण्णदि परिमिदमि खेत्तमि।