________________
समाचाराधिकारः ॥४॥ १३१ सच्छंदगदागदीसयणाणिसयणादाणभिक्खवोसरणे सच्छंदजंपरोचि यमामे सत्तूविएगागी॥१५॥ स्वच्छंदगतागतिशयननिषीदनादानभिक्षाव्युत्सर्गेषु। स्वछंदजल्परुचिश्व मा मे शत्रुरप्येकाकी ॥ १५०॥
सच्छंदगदागदी-स्वैरं स्वेच्छया गत्यागती गमनागमने यस्यासौ स्वैरगतागतिः । केषु स्यानेष्वित्याह-सयणं-शयनं । णिसयणं-निषदनं आसनं । आदाणं-आदानं ग्रहछ। भिक्ख-भिक्षा । वोसरण-मूत्रपुरीषाधुत्सर्गः । एतेषु प्रदेशेघु शयनांसनादानभिक्षाद्युत्सर्गकालेषु । सच्छंदजंपिरोचिय-स्वेछया जल्पनशीलश्च स्वेच्छया जल्पने रुचिर्यस्य वा एवंभूतो यः सः। मे-मम शत्रुरप्येकाकी माभूत् किं पुनर्मुनिरिति ॥ १५०॥
__ यदि पुनरेवंभूतोऽपि विहरति ततः किं स्यादतः पाहगुरुपरिवादोसुदवुच्छेदो तित्थस्स महलणाजडदा भिभलकुसीलपासत्थदा य उस्सारकप्पम्हि ॥ गुरुपरिवादःश्रुतव्युच्छेदातीर्थस्य मालनत्वंजडता। विह्वलकुशीलपार्श्वस्थता च उत्सारकल्पे ॥१५१ ॥
गुरुपरिवादो-गुरोः परिवादः परिभवः केनायं निःशीसो लुश्चितः इति लोकवचनं । सुदवुच्छदो-श्रुतस्य घ्युच्छे