SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मूलाचार दो विनाशः स तथाभूतस्तं दृष्ट्वा अन्योऽपि भवति अन्योऽपि कश्चिदपि न गुरुगृहं सेवते ततः श्रुतविनाशः । तित्यस्स -तीर्थस्य शासनस्य । मइलणा-मलिनत्वं नमोस्तूनां शासने एवंभूताः सर्वेऽपीति मिथ्यायो वदन्ति । जडता मूर्खत्वं । भि भल-विह्वल बाकुल: । कुमील कुशीलः । पासत्थ-पार्श्वन्ध एतेषां भावः विह्वलकुशीलपार्श्वस्थता । उस्सारकप्पम्हि -उत्सारकल्पे त्याज्यकल्पे गणं त्यक्त्वा एकाकिनो विहरणे इत्यर्थः । मुनिनैकाकिना विहरमाणेन गुरुरिभवश्रुतव्युच्छेदा तीर्थमलिनत्वजडताः कृता भवन्ति तथा विह्वलत्वकुशीलत्वपाश्वस्थत्वानि कृतानीति ॥१५१॥ __ न केवलमेते दोषा किन्वात्मविपत्तिश्चेत्यत अाहकंटयखण्णुयपडिणियसाणागणादिसप्पमेच्छेहि पावइ आदविवत्ती विसेण व विसूइया चेव ।।१५२ कंटकस्थाणुप्रत्यनीकश्वगवादिसर्पम्लेच्छैः । प्राप्नेतिआत्मविपत्तिं विषेण वा विसूचिकया चैव१५२ ___ कंटय-कण्टकाः । खणुय-स्थाणुः। पडिणिय-प्रत्यनीकाः ऋद्धाः । साणागेणादि वगवादयः । सप्पमेच्छ-सपग्लेच्छाः। एतेषां द्वन्द्वस्तैः कण्टकस्थापत्यनी श्वगवादिमर्पम्लेच्छैः। पावइ-प्राप्नोति । भादविवत्ती-आत्मविपत्ति स्वविनाशं । विसेणव-विषेण च मारणात्मकेन द्रव्येण।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy