SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ पिंडशुद्धयधिकारः ॥ ६ ॥ ર पादतरम्मि जीवो संपादो भायणाणं च ॥ ७८ ॥ पाणौ जंतुवधः मांसादिदर्शनं च उपसर्गः । पादांतरे जीवसंपातो भाजनानां च ॥ ७८ ॥ पणिपात्रे जन्तुबधो जन्तुरात्मनागत्य पाणौ भुंजानस्व यदि म्रियते । तथा मांसादिदर्शनं मांसं मृतपंचेन्द्रियशरीरं . इत्येवमादीनां दर्शनं यदि स्यात् । तथोपसर्गों देविकाद्युपसर्गे यदि स्यात् । तथा पादान्तरे पंचेन्द्रिय जीवो यदि गच्छेत् । तथा सम्पातो भाजनस्य परिवेष कहस्ताद्भाजनं यदि पतेत् ॥ ७८ ॥ तथा उच्चारं परसवणं अभोजागहपवेसणं तहा पडण । उववसणं सदसं भूमीसंफास णिट्टुवणं ॥ ७९ ॥ उच्चारः प्रस्रवणं अभोज्यगृहप्रवेशनं तथा पतनं । उपवेशनं सदंशः भूमिसंस्पर्शः निष्ठीवनं ॥ ७९ ॥ उच्चार ग्रात्मनो यद्युदरमल व्युत्सर्गः स्थात् । तथात्मनःप्रस्रवणं मूत्रादिकं यदि स्यात् । तथा पर्यटतोऽभोजनगृह-देशो यदि भवेत् चंडालादिगृहप्रवेशो यदि स्यात् । तथा पतनमात्मनो मूर्च्छादिना यदि पतनं भवेत् । तथोपवेशनं पविष्टो भवेत् । तथा सदंशः सह दंशेन वर्तते इति सदंशः श्वादिभिर्यदि दष्टः स्यात् । तथा भूमिसंस्पर्शः सिकौं
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy