SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ... मूलाचारकृताया हस्तेन भूमि यदि स्पृशेत् । तथा निष्ठीवनं स्वेन बदि श्लेष्मादिकं क्षिपेत् ।। ७९ ॥ तथाउदरकिमिणिग्गमणं अदत्तगहणं पहारगामडाहो पादेण किंचि गहणं करेण वा जंच भूमीए ८० उदरकृमिनिर्गमनं अदत्तग्रहणं प्रहारो ग्रामदाहश्च । पादेन किंचिद्ग्रहणं करण वा यच्च भूमौ ॥ ८॥ . उदराद्यदि कृमिनिर्गमनं भवेत् । तथा अदत्तग्रहणमदचं यदि किंचिद् गृहीयात् । तथा प्रहार आत्मनोऽन्यस्य वा खड्गादिभिर्यदि प्रहारः स्यात् । तथा ग्रामदाहो यदि स्यात् । तथा पादेन यदि किंचिद् गृह्यते । तथा करेण वा यदि किंचि. गृह्यते भूमेरिति सर्वत्राशनस्यान्तरायो भवतीति सम्बन्धः । ॥८० ॥ तथाएदे अण्णे बहुगा कारणभूदा अभोयणस्सेह। बीहणलोगदुगंछणसंजमणिोदणटुं च ॥८॥ एतेऽन्ये बहवः कारणभूता अभोजनस्येह । भयलोकजुगुप्सासंयमानदनार्थं च ॥ ८१ ॥ ___एते पूर्वोक्ता काकादयोऽन्तराया कारणभूता भोजनपरित्यागस्य द्वात्रिंशत् । तथान्ये च बहवश्चंदालादिस्पर्शकबहेष्टमरणसाधर्मिकसन्यासपतनप्रधानमरणादयोऽशनपरित्याग:
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy