________________
पिंडशुद्धयधिकारः ॥६॥ हेतवः । भयलोकजुगुप्सायां संयमनिोदनाथं च यदि किं. चित्स्यात् भयं राज्ञः स्यात्, तथा लोकजुगुप्सा च यदि स्यात् तथाप्याहारत्यागः । संयमार्थ चाहारत्यागो निर्वेदनायें चेति ॥८१॥
.. पिण्डशुद्धिमुपसंहरबाहजेणेह पिंडसुद्धी उवदिट्ठा जेहि धारिदा सम्म । ते वीरसाधुवग्गा तिरदणसुद्धिं मम दिरंतु॥८३ यैरिह पिंडशुद्धिः उपदिष्टा यैः धारिता सम्यक् । ते वीरसाधुवर्गाः त्रिरत्नशुद्धिं मम दिशतु ॥ ८३.
सूत्रकारः फलार्थी पाह-यैरिह पिण्डशुद्धिादिष्टा-यश्च धारिता सेविता सम्यविधानेन ते वीरसाधुवाँखिरना शुद्धिं मम दिशन्तु प्रयच्छन्तु ॥ ८३ ।।. - इत्याचारवृत्तौ वसुनन्दिविरचितायां पिगडशुदिर्नाम
षष्ठः प्रस्तावः ॥६॥