SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ पंचोचाराधिकारः ॥५॥ ३१७ विचिनोति ध्यायतीति सम्बन्धः । अत्रैवानुगता अनुप्रेक्षा द्वादशानुप्रेक्षा विचिनोति ॥ २०५॥ कस्ता अनुप्रेक्षा इति नामानीति दर्शयन्नाहअद्भुवमसरणमेग त्तमण्ण संसारलोगमसुचिचं । आसवसंवरणिजर धम्मं बोधि च चिंतिजो॥२०६॥ अध्रुवमशरणमेकत्वमन्यत्वसंसारलोकमशुचित्वं । आस्रवसंवरनिर्जराधर्मों बोधिश्च चिंत्यः ॥ २०६॥ अध्रुवमनित्यता । अशरणमनाश्रयः । एकत्वमेकोऽहं ।। अन्यत्वं शरीरादन्योऽहं । संसारश्चतुर्गतिसंक्रमणं । लोक ऊवधिोमध्यवेत्रासनझल्लरीमृदंगरूपश्चतुर्दशरज्ज्वायतः । पशुचित्वं । प्रास्रवः कर्मास्रवः । संवरो महाव्रतादिकं । निर्जरा कर्मसातनं । धर्मोऽपि दशप्रकारः क्षमादिलक्षणः । बोधि क सम्यक्त्वसहिता भावना एता द्वादशानुपेक्षाश्चिन्तय । तत् एतच्चतुर्विधं धर्मध्यानं नामेति । ॥ २०६ ॥ शुक्लध्यानस्य स्वरूपं भेदांश्च विवेचयमाहउपसंतो दु पुहुत्तं झायदि झाणं विदकवीचारं ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy