________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ७५ जिनवचने अनुरक्ता गुरुवचनं ये कुर्वति भावेन । अशबला असंक्लिष्टास्ते भवंति परीतसंसाराः ॥
जिणवयणे-जिनस्य वचनमागमः तस्मिन्नईत्यवचने । अणुरचा-अनुरक्ताः सुष्टु भक्ताः । गुरुवयणं गुरुवचनमादेशं जे करंति-ये कुर्वति । भावेण-भावेन भक्त्या मंत्रतंत्रशास्त्रानाकांक्षया । असबल-अशवला मिथ्यात्वरहिताः। असंकिलिट्ठा-असंक्लिष्टाः शुद्धपरिणामाः । ते होंति-ते भवंति । परित्तसंसारा-परीतः परित्यक्तः परिमितो वा संसारः चतुर्गतिगमन येषां यैर्वा ते परीतसंप्ताराः परित्यक्तसंस्तयो वा। जिनप्रवचने येऽनुरक्ता गुरुवचनं च भावेन कुर्वन्ति, अशबलाः, असक्लिष्टाः सन्तस्ते परित्यक्तसंसारा भवन्तीति ।
यदि जिनवचनेऽनुरागो न स्यादतः किं स्यादतः पाहबालमरणाणि बहुसो बहुयाणिअकामयाणिमरणा णि । मरिहंति ते वराया जेजिणवयणंण जाणंति॥ बालमरणानि बहुशो बहुकानि अकामकानि मरणानि मारष्यंति ते वराका ये जिनवचनं न जानति ॥७३॥
बालमरणाणि-बालानगमतत्त्वरुचीनां मरणानि शरीरत्या. गा बालमरणानि । बहुसो-बहुशः वहूनि वहुप्रकाराणि वा । . बहुप्राणि-वहुकानि प्रचुराणि । अकामयाणि-अकामकृतानि