________________
३०४
मूलाचारेरात्र्यधिके ऊनरात्र्यधिकेषु च आर्यासु चैव गृहिवर्गे। विनयः यथार्हः स कर्तव्यः अप्रमत्तेन ॥
रादिणिए-राधिके दीक्षागुरौ श्रुतगुरौ तपोधिके च । उणरादिणिएमु य-ऊनरात्रिकेषु च तपसा कनिष्ठेषु गुणक. निष्ठेषु वयसा कनिष्ठेषु च साधुषु । अज्जासु-आर्यिकासु । गिहिवग्गे-गृहिवर्गे श्रावकलोके च । विनयो यथाहों यथायोग्यः कर्तव्यः । अप्रमत्तेन प्रमादरहितेन । साधूनां यो योग्य: आर्यिकाणां यो योग्यः, श्रावकाणां यो योग्य:, अन्येषामपि यो योग्यः स तथा कर्तव्यः, केन ? साधुनर्गेणाप्रमत्तेनात्मतपोऽ नुरूपेण प्रासुकद्रव्यादिभिः स्वशक्त्या चेति ।। १८७ ।।
किमर्थ विनयः क्रियते इत्याशंकायामाहविणएण विप्पहीणस्स
हदि सिक्खा णिरस्थिया सव्वा। विणओ सिक्खाए
फलं विणय फलं सबकल्लाणं ॥१८॥ विनयन विप्रहणिस्य भवति शिक्षा निरार्थका सर्वा। विनयः शिक्षायाः फलं विनयफलं सर्वकल्याणं ॥
विनयेन विहीगास्य विनयरहितस्य भवति शिक्षा श्रुताध्ययनं निरथिका रिफला सर्वा सकला विनयः पुनः शिक्षा.