SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ३०३ पंचाचाराधिकारः ॥ ५॥ " वाचिकमानसिकविनयभेदानाहहिदमिदपरिमिदभासा अणुवीचीभाषणं च बोधवं । अकुसलमणस्स रोधो कुसलमणपवत्तओ चेव ॥ हितमितपरिमितभाषा अनुवीचिभाषणं च बोद्धव्यं । अकुशलमनसो रोधः कुशलमनःप्रवर्तकश्चैव ॥ हितभाषणं मितभाषणं परिमितभाषणमनुवीचिभाषणं च । हितं धर्मसंयुक्तं । मितमल्पाक्षरं बहथ । परिमितं कारणसहितं । अनुवीचीभाषणमागमाविरुद्धवचनं चेति चतुर्विधो वचनविनयो ज्ञातव्यः । तथाऽ कुशलमनसो रोधः पापादानकारकचित्तनिरोधः । कुशलमनसो धर्मप्रवृत्तचित्तस्य प्रवर्तकश्चेति द्विविधो मनोविनय इति ॥ १८६ ॥ स एवं द्विविधो विनयः साधुवर्गेण कस्य कर्तव्य इत्याशंकायापाह रादिणिए ऊणरादिणिएसु अ अज्जासुचेव गिहिवरगे। विणओ जहारिओ सो कायबो अप्पमत्तण ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy