SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ५०७ मूलाधारेनिष्ठीवनं पाटकरणं च वर्जयेत् तथा कायोत्सर्गेण स्थितोऽगामर्श शरीरपरामर्श वर्जयेदेतेऽपि दोषाः सन्त्यतो वर्जनीयाः दशानां दिशामवलोकनानि दश दोषाः, शेषा एकैका इति ॥ - यथा यथोक्तं कायोत्सर्ग कुर्वन्ति तथाहणिक्कूडं सविसेसं बलाणुरूवं वयाणुरूवं च । काओसग्गंधीरा करंतिदुक्खक्खयहाए ॥१७॥ निःकूटं सविशेषं बलानुरूपं वयोनुरूपं च । कायोत्सर्ग धीराः कुर्वति दुःखक्षयार्थम् ॥ १७४ ।। .. निःकूटं मायाप्रपंचानिर्गतं, सह विशेषेण वर्चत इति स. विशेषस्तं सविशेषं विशेषतासमन्वितं बलानुरूपं स्वशक्त्यनुरूपं, वयोऽनुरूपं, बालयौवनवार्द्धक्यानुरूपं तथा वीर्यानुरूपं कालानुरूपं च कायोत्सर्ग धीरा दुःखक्षयार्थ कुर्वन्ति तिष्ठतीति ।। १७४ ॥ मायां प्रदर्शयन्नाह-- जो पुण तीसदिवरिसो सत्चरिवरिसेण पारणाय समो। विसमो य कूडवादी णिविण्णाणीथ सोय जडो॥१७५॥ यःपुनः त्रिंशद्वर्षः सप्ततिवर्षेण पारणेन समः ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy