SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ - कायोत्सर्गेण स्थितः एतान् दोषान् परिहरेत् ॥ १७२ ।। शिरःप्रकंपितं कायोत्संगण स्थितो यः शिरः प्रकंपयति चालयति तस्य शिप्रकंपितदोषः, मूक इव कायोत्स. र्गेण स्थितो मुखविकारं नासिकाविकारं च करोति तस्य मू. कितदोषा, तथा यः कायोत्सर्गेण स्थितोऽगुलिगणनां क. रोति तस्यांगुलिदोषः, तथा भ्रूविकारः कायोत्सर्गेण स्थितो यो भ्रविक्षेपं करोति तस्य भूविकारदोषः पादांगुलिनतनं वा, वारुणीपायीव-सुरापायी वेति घूर्णमानः कायोत्सर्ग करोति तस्य वारुणीपायीदोषः, तस्मादेतान् दोषान् कायोत्स. र्गेण स्थितः सन् परिहरेद्वर्जयेदिति ॥ १७२ ॥ तथेमांश्च दोषान् परिहरेदित्याह-- आलोगणं दिसाणं गीवाउण्णामणं पणवणं च । णिट्ठीवणंगमरिसो काउसग्गमि बजिजो॥ आलोकनं दिशानां ग्रीवोन्नमनं प्रणमनं च । निष्ठीवनमंगामर्श कायोत्सर्गे वर्जयेत् ॥ १७३ ॥ · कायोत्सर्गेण स्थितो दिशामालोकनं वर्जयेत्, तथा का. योत्सर्गेण स्थितो ग्रीवोनमनं वर्जयेत् तथा कायोत्सर्गेम स्थितः सन् प्रणमनं च वर्जयेत, तथा कायोत्सर्गेण स्थितो
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy