SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥ ७॥ विषमश्च कूटवादी निर्विज्ञानी चसचजङः ॥१७॥ यः पुनस्त्रिंशद्वर्षप्रमाणो यौवनस्थः शक्तः सातिसंवत्सरेण सप्ततिसंवत्सरायुःप्रमाणेन दृद्धन निःशक्तिकेन पारणेना. नुष्ठानेन कायोत्सर्गादिसमाप्त्या समः सदृशशक्तिको निःशक्तिकेन सह यः स्पों करोति सः साधुर्विषमश्च शान्तरूपो न भवति कूटवादी मायाप्रपंचतत्परो निर्विज्ञानी विज्ञानरहितश्चारित्रमुक्तश्च जडश्च मूखों, न तस्येहलोको नाsपि परलोक इति ॥ १७५ ॥ कायोत्सर्गस्य भेदानाहउट्ठिदगविद उद्विदणिविट्ठ उवविठ्ठउहिदो चेव । उवविठ्ठणिविट्ठोवि य काओसग्मो चदुट्ठाणो ॥ उत्थितोत्थित उत्थितानविष्ट उपविष्टोत्थितश्चैव । उपविष्टनिविष्टोपि च कायोत्सर्ग: चतुःस्थानः ॥ - उत्थितश्वासावुत्थितश्चोत्थितोत्थितो महतोऽपि महतः, तथोत्थितनिविष्टः पूर्वमुत्थितः पश्चाभिविष्ट उत्थितनिविष्टः, कायोत्सर्गेण स्थितोप्यसावासीनो दृष्टव्य उत्थितः, उपविष्टो भूत्वा स्थितो पासीनोऽप्यसौ कायोत्सर्गस्थश्चैव तदोपविष्टो ऽपि चासावासीन एवं कायोत्सर्गः चत्वारि स्थानानि य. स्यासौ चतुःस्यानश्चतुर्विकल्प इति ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy