________________
૪૮૩
मूलाचारे
एष प्रत्याख्यायकः पूत्याख्यानमिति उच्यते त्यागः । पूत्याख्यातव्यमुपाधिराहारश्चैव बोद्धव्यः ॥ १३८ ॥
एष प्रत्याख्यायकः पूर्वेण सम्बन्धः प्रत्याख्यानमित्युच्यते त्यागः सावद्यस्य द्रव्यस्य निरवद्यस्य वा तपोनिमित्तं परित्यागः प्रत्याख्यानं प्रत्याख्यातव्यः परित्यजनीय उपाधिः परिग्रहः सचित्ताचिचमिश्रभेदभिन्नः क्रोधादिभेदभिन्नश्चादारश्चाभक्ष्यभोज्यादिभेदभिन्नो बोद्धव्य इति ।। १३८ ॥
प्रस्तुतं प्रत्याख्यानं प्रपंचयन्नाह; - पच्चक्खाणं उत्तरगुणेसु खमणादि होदि णेयदिहं । तेणविअ एत्थ पयदं तंपि य इणमो दसविहं तु ॥ पूत्याख्यानं उत्तरगुणेषु क्षमणादि भवति अनेकविधं । तेनापि च अत्र प्रयतं तदपि च इदं दशविधं तु ॥ १३९
प्रत्याख्यानं मूलगुणविषयमुत्तरगुणविषयं वदयमाणादिभेदेनाशनपरित्यागादिभेदेनानेकविधमनेकमकारं तेनापि चात्र प्रकृतं प्रस्तुतं प्रथ वा तेन प्रत्याख्यायकेनात्र यत्नः कचैन्यस्तदेतदपि च दशविधं तदपि चैतत् क्षमणादि दशमकारं भवतीति वेदितम् ॥ १३६ ॥
तान् दशभेदान् प्रतिपादयमाह; - अणागदमदिकंतं कोडीसहिदं णिखंडिदं चैव ।