________________
षडावश्यकाधिकारः ॥७॥ ४५३ अणुविण्णय मेधावी किदियम्मं पउंजदे ॥१०॥ आसने आसनस्थं च उपशांतं च उपस्थितं। अनुविज्ञाप्य मेधावी कृतिकर्म प्रयुक्ते ॥ १०१॥ __ आसने विविक्तभूपदेशे प्रासनस्थं पर्यकादिना व्यवस्थितं अथवा आसने श्रासनस्थमव्याक्षिप्तपपराङ्मुखमुपशांतं स्वस्थचित्तं उपस्थितं वंदनां कुर्गत स्थितं अनुविज्ञाप्य बंदनां करोमीति संबोध्य मेधावी प्राज्ञोऽनेन विधानेन कृतिकर्म प्रारभेत प्रयुंजीत विदधीतेत्यर्थः ॥ १०१॥
कथमिव गतं सूत्रं बंदनायाः स्थानमित्याहआलोयणाय करणे पडिपुच्छा पूजणे यसज्झाए। अवराधे य गुरूणं बंदणमेदसु ठाणेसु ॥१०२॥ आलोचनायाः करणे प्रतिपृच्छायां पूजने च स्वाध्याये अपराधे च गुरूणां बंदनमेतेषु स्थानेषु ॥ १०२॥ ___ आलोचनायाः करणे पालोचनाकालेऽथवा करणे षडावश्यककाले परिमश्ने प्रश्नकाले पूजने पूजाकाले च स्वाध्याये स्वाध्यायकालेऽपराधे क्रोधायपराधकाले च गुरूणामाचार्योपाध्यायादीनां बंदनैतेषु स्थानेषु कर्तव्येति ॥१०२॥ . "कस्मिन्स्थाने" यदेतत्सूत्रं स्थापितं तद्व्याख्यातमि