________________
मूलाधारे
एदेखु बंदणिजाजे गुणवादी गुणधराणं ॥९९॥ दर्शनज्ञानचारित्रे तपोविनयेषु नित्यकालमुपयुक्ताः। एते खलु बंदनीया ये गुणवादिनः गुणधराणाम् ९९
दर्शनज्ञानचारित्रतपोविनयेषु नित्यकालमभीक्ष्णमुपयुताः सुष्ठु निरता ये ते एते बंदनीया गुणधराणां शीलधराणां च गुणवादिनो ये च ते बंदनीया इति ॥ १६ ॥
संयतमप्येवं स्थिसमेतेषु स्थानेषु न बंदेतेत्थाहवाखितपराहुतं तु पमत्वं मा कदाइ बंदिजो। आहारं च करतोणीहारं वा जदि करेदि १००॥ व्याक्षिप्तपरावृत्तं तुप्रमत्तं मा कदाचित् बंदेत। . आहारंच कुर्वतं नीहारं वायदि करोति ॥१०॥
व्याक्षिप्तं ध्यानादिनाकुलचिंत्त परावृत्तं पराङ्मुख पृष्ठदेशतः स्थितं प्रमत्तं निद्राविकथादिरतं मा कदाचिद् बन्देज नो वंदेत संयतमिति संबंधस्तथाऽहारं च कुर्वन्तं भोजनक्रियां कुर्वाणं नीहारं वा मूत्रपुरीषादिकं यदि करोति तदापि नो कुर्वीत बंदना साधुरिति ॥ १०० ॥
केन विधानेन स्थितो बंद्यत इत्याशंकायामाहआसणे आसणत्थं च उवसंतं च उवाहिदं।