SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥ ७॥ ४५१ दर्शनज्ञानचारित्रतपोविनयेभ्यः नित्यकालं पार्श्वस्थाः एते अवंदनीयाः छिद्रप्रेक्षिणो गुणधराणाम् ॥ ९७ ॥ दर्शनज्ञानचारित्रतपोविनयेभ्यो नित्यकालं पार्श्वस्था दूरीभूता यतो त एते न बदनीयाश्छिद्रप्रेक्षिणः सर्वकालं गु. वराणां च छिद्रान्वेषिणः संगतजनस्य दोपोद्भाविनो यतो न पंदनीया एतेज्ये चेति ॥१७॥ __के तहि चंद्यतेऽत पाहसमणं वंदेज मेधावी संजतंसुसमाहिदं। पंचमहब्वदकालदं असंजमजुगंछयं धीरं॥१८॥ श्रमणं बंदेत मेधाविन् संयतं सुसमाहितं । पंचमहाव्रतकालतं असंयमजुगुप्सकं धीरं ॥९८॥ हे मेधाविन् ! चारित्राद्यनुष्ठानतत्पर ! श्रमणं नियन्यरूपं वंदेत पूजयेत् किंविशिष्टं संयतं चारित्र धनुष्ठानतष्ठि पुनरपि किंविशिष्ट सुसमाहितं ध्यानाध्ययनतत्परं क्षमादिसहितं पंचमहाव्रतकलितं असंयमजुगुप्सकं प्राणेन्द्रियसंयमपरं धीरं धैर्योपेतंचागमप्रभावनाशील सर्वगुणोपेतमेवं विशिष्ट स्तुयादिति तवादसणणाणचरिचे तवविणए णिचकालमुवजुत्ता
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy