________________
षडावश्यकाधिकारः ॥ ७॥ ४५१ दर्शनज्ञानचारित्रतपोविनयेभ्यः नित्यकालं पार्श्वस्थाः एते अवंदनीयाः छिद्रप्रेक्षिणो गुणधराणाम् ॥ ९७ ॥
दर्शनज्ञानचारित्रतपोविनयेभ्यो नित्यकालं पार्श्वस्था दूरीभूता यतो त एते न बदनीयाश्छिद्रप्रेक्षिणः सर्वकालं गु.
वराणां च छिद्रान्वेषिणः संगतजनस्य दोपोद्भाविनो यतो न पंदनीया एतेज्ये चेति ॥१७॥
__के तहि चंद्यतेऽत पाहसमणं वंदेज मेधावी संजतंसुसमाहिदं। पंचमहब्वदकालदं असंजमजुगंछयं धीरं॥१८॥ श्रमणं बंदेत मेधाविन् संयतं सुसमाहितं । पंचमहाव्रतकालतं असंयमजुगुप्सकं धीरं ॥९८॥
हे मेधाविन् ! चारित्राद्यनुष्ठानतत्पर ! श्रमणं नियन्यरूपं वंदेत पूजयेत् किंविशिष्टं संयतं चारित्र धनुष्ठानतष्ठि पुनरपि किंविशिष्ट सुसमाहितं ध्यानाध्ययनतत्परं क्षमादिसहितं पंचमहाव्रतकलितं असंयमजुगुप्सकं प्राणेन्द्रियसंयमपरं धीरं धैर्योपेतंचागमप्रभावनाशील सर्वगुणोपेतमेवं विशिष्ट स्तुयादिति
तवादसणणाणचरिचे तवविणए णिचकालमुवजुत्ता