SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ मूलाचारेउवछत्तो उहिऊण एयमणो। - अव्वाखितो वुत्तो करेदि सामाइयं भिक्खू ॥ ३९ ॥ प्रतिलेखितांजलिकरः उपयुक्तः उत्थाय एकमनाः। अव्याक्षिप्तः उक्तः करोति सामायिकं भिक्षुः ३९ मलेखिताब लकी येनासौ प्रतिलेखिताञ्जलिकर: उपयुक्तः समाहितमतिः, उत्थाय-स्थित्वा, एकाग्रमना अव्याक्षिप्तः, भागमोक्त.त्र मेण व रोति सामायिकं भिक्षुः । अथवा प्रन्लेिख्य शुद्धो भूत्वा द्राक्षेत्रालभावशुद्धिं कृत्वा, प्रकृष्टाञ्जलिकरमुकलितकरः प्रतिलेखनेन सहिताञ्जलिकरो वा सामायिक व रोतीति ।। ३९ ॥ सामायिक नियुत्त.मुपसंहाँ चतुर्विशतिरतवं सूचयि. तुं प्राहसामाइयणिज्जुत्ती एसा व हिरा मए समासेण । चवीसय णिज्जुन: एतो टड्ढे पक्क्खामि॥४०॥ सामायिकनियुक्तिः एषा कथिता मया समासेन । चतुर्विशतिनियुक्तिं इत ऊवं प्रवक्ष्यामि ॥ ४ ॥ सामायियुक्तरेषा तासान । इत अवं चतुर्विशतिवनिमुक्ति, प्रवक्ष्यामी.ते ॥ ४ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy