________________
मूलाचारेउवछत्तो उहिऊण एयमणो। - अव्वाखितो वुत्तो
करेदि सामाइयं भिक्खू ॥ ३९ ॥ प्रतिलेखितांजलिकरः उपयुक्तः उत्थाय एकमनाः। अव्याक्षिप्तः उक्तः करोति सामायिकं भिक्षुः ३९
मलेखिताब लकी येनासौ प्रतिलेखिताञ्जलिकर: उपयुक्तः समाहितमतिः, उत्थाय-स्थित्वा, एकाग्रमना अव्याक्षिप्तः, भागमोक्त.त्र मेण व रोति सामायिकं भिक्षुः । अथवा प्रन्लेिख्य शुद्धो भूत्वा द्राक्षेत्रालभावशुद्धिं कृत्वा, प्रकृष्टाञ्जलिकरमुकलितकरः प्रतिलेखनेन सहिताञ्जलिकरो वा सामायिक व रोतीति ।। ३९ ॥
सामायिक नियुत्त.मुपसंहाँ चतुर्विशतिरतवं सूचयि. तुं प्राहसामाइयणिज्जुत्ती एसा व हिरा मए समासेण । चवीसय णिज्जुन: एतो टड्ढे पक्क्खामि॥४०॥ सामायिकनियुक्तिः एषा कथिता मया समासेन । चतुर्विशतिनियुक्तिं इत ऊवं प्रवक्ष्यामि ॥ ४ ॥
सामायियुक्तरेषा तासान । इत अवं चतुर्विशतिवनिमुक्ति, प्रवक्ष्यामी.ते ॥ ४ ॥