________________
. षडावश्यकाधिकारः ॥ ७॥
४१७ तदवबोधनार्थ निक्षेपमाहणामट्ठवणा दवे खेत्ते काल य होदि भावे य। एसोथवह्मिणेओणिक्खेवोछविहो होइ ४१ नाम स्थापना द्रव्यं क्षेत्रं कालश्च भवति भावश्च । एष स्तवे ज्ञेयो निक्षेपः षड्विधो भवति ॥ ४१ ॥
नामस्तवः स्थापनास्तको द्रव्यस्तवः क्षेत्रस्तवः कालस्तवो भावम्तव एष स्तवे निक्षरः षड् विधो भवति ज्ञातव्यः । चतुविशतितीर्थकगणां यथार्थानुगतैरष्टोत्तरसहस्रसंख्यै पमिः स्तवनं चतुर्विशतिनामस्तवः, चतुर्विंशतितीर्थकराणामपरिमितानां कृत्रिमाकृत्रिपस्थापनानां स्तवनं चतुर्विशनिस्थापनास्तवः । तीर्थकरशरीराणां परमौदारिकस्वरूपाणां वर्णभेदेन स्तवनं द्रव्य स्तवः । कैलाशसम्मेदोर्जयन्तपावाचम्पानगरादिनिर्वाणक्षेत्राणां समन्मृतिक्षेत्राणां च स्तवनं क्षेत्रस्तवः । स्वर्गास्तम्णजन्मनिष्क्रमण केलोत्पत्तिनिर्वाणकालानां स्तवनं कालग्तवः । केवलज्ञानकेवलदर्शनादिगुणानां स्तवनं भावम्तवः । अथवा जातिद्रव्यगुणक्रियानिरपेक्ष संज्ञाम चतुर्विशतिपात्रं नामस्तवः । चतुर्विशतितीर्थकराणां साकृत्यनाकृतिवस्तुनि गुणानारोप्य स्तवनं स्थापनातवः । द्रव्यातवो द्विविधः आगमनोमागमभेदेन । चतुशिस्तिव्यावर्णनप्राभृतज्ञाय्यनुपयुक्त आगमद्रव्यस्तवः ।