SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४१८ मूलाचारचतुर्विंशतिस्तवव्यावर्णनाभृतज्ञायक ( ज्ञानम् ) शरीरमा विजीवतद्वयतिरिक्तभेदेन नोग्रागमद्रव्यस्तस्त्रिविधा, पूर्ववत्सर्वमन्यत् । चतुर्विंशतिस्तवसहित क्षेत्र कालश्च क्षेत्रस्तवः कालस्तवश्च । भावस्तव आगमनोगमभेदेन द्विविधः । चतुर्विंशतिस्तवव्यावर्णनपाभृतज्ञायी उपयुक्त आगमभावचतुर्विशतिस्तवः । चतुर्विंशतिस्तवारिणतपरिणामो नोश्रागमभावस्तव इति । भरतैरावतापेक्षश्चतविंशतिस्तव उक्तः । पूर्व विदेहापरविदेहापेक्षस्तु सामान्यतीर्थकरस्तव इति कृत्वा न दोष इति ॥४१॥ अत्र नामस्तवेन भावस्तवेन प्रयोजनं सर्वा प्रयोजनं । तदर्थमाहलोगुजोएधम्मतित्थयरे जिणवरे य अरहते । कित्तण केवलिमेव य उत्तमबोहिं मम दिसंतु ४२ लोकोद्योतकरा धर्मतीर्थकरा जिनवराश्च अहंतः। कीर्तनीयाः केवलिन एवं च उत्तमबोधि मह्यं दिशतु ___ लोको जगत् । उद्योतः प्रकाशः । धर्म उत्तपक्षपादिः । तीर्थ संसारतारणोपायं । धर्ममेव तीर्थ कुर्वन्तीति धर्मतीर्थकराः । कर्मारातीन जयन्तीति जिनास्तेषां वग प्रधाना जि. नवराः । अहन्तः सर्वज्ञाः । कीर्तनं प्रशंसनं कीर्तनीया वा । केलिनः सर्वप्रत्यक्षाववोधाः । एवं च । उत्तमाः प्रकृष्टाः सव ज्याः । मे बोधि संसारनिस्तरणोपायं । दिशन्तु ददतु ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy