________________
षडावश्यकाधिकारः ॥ ७ ॥
यति एदेण- एतेन । कारणेन । महव्वदा - महाव्रतानि । पंच पण्णत्ता - पंच प्रज्ञप्तानि । यस्मादन्यस्मै प्रतिपादयितुं स्वेच्छानुष्ठातुं विभक्तुं विज्ञातुं चापि भवति सुखतरं सामायिकं, तेन कारणेन महाव्रतानि पंच प्रज्ञप्तानीति ॥ ३७ ॥
किमर्थमादितीर्थेऽन्ततीर्थे च च्छेदोपस्थापन संयममि
त्याशंकायामाह-
आदीए दुव्विसोघण णिहणे तह सुठु दुरणुपाले य । पुरिमा य पच्छिमा विहु कप्पाकप्पं ण जाणंति ॥
आदौ दुर्विशोधने निधने तथा सुष्ठु दुरनुपाले च । पूर्वाश्च पश्चिमा अपि हि कल्प्याकल्प्यं न जानंति ॥
श्रादितीर्थे शिष्याः दुःखेन शोध्यन्ते सुष्ठु ऋजुस्वभा वा यतः । तथा पश्चिमतीर्थे शिष्याः दुःखेन प्रतिपालयन्ते सुष्ठु वक्रस्वभावा यतः । पूर्वकाल शिष्याः पश्चिमकाल शिष्याश्च श्रपि स्फुटं कल्प्यं - योग्यं, अकल्पयं-प्रयोग्यं च न जानन्ति यतस्ततः प्रादौ निधने च छेदोपस्थानमुपदिशत इति ॥
सामायिककरक्रममाह -
पडिलिहियअंजलिकरो