________________
:मूलाचारे... केन सामायिकमुद्दिष्टपित्याशंकायामाह-- बावीसं तित्थयरा सामायियसंजमं उवदिसंति । छेदुवठावणियं पुण भयवं उसहो य वीरो य ॥३६ द्वाविंशतितीर्थकराः सामायिकसंयमं उपदिशति । छेदोपस्थापनं पुनः भगवान् ऋषभश्च वीरश्च ॥
द्वाविंशतितीर्थकरा अजितादिपार्श्वनाथपर्यन्ताः सा. मायिकसंयममुपदिशन्ति प्रतिपादयन्ति । छेदोपस्थापनं पुनः संयमं वृषभो वीरश्च प्रतिपादयति ॥ ३६ ॥ किमर्थ वृषभमहाबीरौ छेदोपस्थापनं प्रतिपादयतो यस्मात्
आचक्खिदुं विभाजिदूं ____विण्णादुं चावि सुहदरं होदि। एदेण कारणण दु
महव्वदापंच पण्णत्ता॥ ३७॥ आख्यातुं विभक्तुं विज्ञातुं चापि सुखतरं भवति । एतेन कारणेन तुमहाव्रतानि पंच प्रज्ञप्तानि ३७
आचक्खिदु-श्राख्यातुं कथयितुं आस्वादयितुं वा । विभयिदु-विभक्तुं पृथकपृथक्भावयितुं । विराणाएं-विज्ञातुमवबोधुं चापि । सुहदरं सुखतरं सुखग्रहणं । होदि-भ