SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ मुलाचारेसम्बन्धोऽत माह होउप्पिदगचस्स रेणुओ लग्गदे जधा अंगे। तहरागदोससिणेहोल्लिदस्स कम्मं मुणेयव्वं ३९ स्नेहार्पितगात्रस्य रेणवो लगंति यथा अंगे । तथा रागद्वेषस्नेहालिप्तस्य कर्म ज्ञातव्यं ॥ ३९ ॥ स्नेहो घृतादिकं तेनाद्रीकृतस्य गात्रस्य शरीरस्य रेणवः पांसवो लगन्ति संश्रयति यथा तथा रागद्वेषस्नेहास्य जीवस्यांगे शरीरे कर्मपुद्गला ज्ञातव्यास्तैजसकार्मणयोः शरीरयोः सतोरित्यर्थः । रागः स्नेहः, कामादिपूर्विका रतिः, द्वेषोsप्रीतिः क्रोधादिपूर्विकारतिरिति ॥ ३९ ॥ तद्विपरीतेन पापस्यास्रव इत्युक्तं तन्मुख्यरूपेण किमित्यतः पाहमिच्छत्तं अविरमणं कसायजोगाय आसवाहोंति अरिहंतवुत्तअत्थेसु विमोहो होइ मिच्छत् ४० मिथ्यात्वं आविरमणं कषाययोगौ च आश्रवा भवंति। अहंदुक्तार्थेषु विमोहः भवति मिथ्यात्वं ॥४॥ मिथ्यात्वमविरमणं कषाया योगश्चैते भासा भवन्ति । अथ मिथ्यात्वम्य किं लक्षणमित्यत आह-अहंदुक्तार्येषु सर्वज्ञभाषितपदार्थेषु विमोहः संशयविपर्ययानध्यवसायरूपो मिध्यात्वमिति भवति ॥४०॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy