SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥५॥ २०५ अविरमणादीन्मतिपादयनाहअविरमणं हिंसादी पंचवि दोसा हवंतिणादवा कोधादी य कसाया जोगो जीवस्स चेट्टा दु ४१ आविरमणं हिंसादयः पंचापि दोषा भवंति ज्ञातव्याः क्रोधादयः कषाया योगः जीवस्य चेष्टा तु ॥४१॥ हिंसादयः पंचापि दोषाः हिंसासत्यस्तेयाव्रम्हपरिग्रहा अविरमण ज्ञातव्यं भवति । क्रोधमानमायालोमाः कषायाः। जीवस्य चेष्टा तु योगः॥४१॥ संवरपदार्यस्थ व्याख्यानायाहमिच्छवासवदारं रंभह सम्मत्तदढकवाडेण । हिंसादिदुवाराणिवि दढवदफलिहेहिं रुब्भंति४२ मिथ्यात्वानवद्वारं रुंधति सम्यक्त्वदृढकपाटेन । हिंसादिहाराण्यपि दृढव्रतफलकैः रुंधति ॥ ४२ ॥ मिथ्यात्वमेवास्रवद्वारं मिथ्यात्वालबद्वार-रुभन्ति . रुंधन्ति निवारयन्ति । सम्मत्तदढकवाडेण-सम्यक्त्वमेव दृढकपाटं तेन सम्यक्त्वहढकपाटेन तत्वार्थश्रद्धानविधानेन हिंसादीनि द्वाराणि दृढव्रतफलकै रुन्धन्ति प्रच्छादयन्तीति ॥४२॥ आसवदि जंतु कम्मं कोधादीहिं तु अयदजीवाणं तप्पडिवक्खेहिं विदुरुभति तमप्पमचा दु॥४३॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy