________________
पंचाचाराधिकारः ॥५॥
२०५ अविरमणादीन्मतिपादयनाहअविरमणं हिंसादी पंचवि दोसा हवंतिणादवा कोधादी य कसाया जोगो जीवस्स चेट्टा दु ४१ आविरमणं हिंसादयः पंचापि दोषा भवंति ज्ञातव्याः क्रोधादयः कषाया योगः जीवस्य चेष्टा तु ॥४१॥
हिंसादयः पंचापि दोषाः हिंसासत्यस्तेयाव्रम्हपरिग्रहा अविरमण ज्ञातव्यं भवति । क्रोधमानमायालोमाः कषायाः। जीवस्य चेष्टा तु योगः॥४१॥
संवरपदार्यस्थ व्याख्यानायाहमिच्छवासवदारं रंभह सम्मत्तदढकवाडेण । हिंसादिदुवाराणिवि दढवदफलिहेहिं रुब्भंति४२ मिथ्यात्वानवद्वारं रुंधति सम्यक्त्वदृढकपाटेन । हिंसादिहाराण्यपि दृढव्रतफलकैः रुंधति ॥ ४२ ॥
मिथ्यात्वमेवास्रवद्वारं मिथ्यात्वालबद्वार-रुभन्ति . रुंधन्ति निवारयन्ति । सम्मत्तदढकवाडेण-सम्यक्त्वमेव दृढकपाटं तेन सम्यक्त्वहढकपाटेन तत्वार्थश्रद्धानविधानेन हिंसादीनि द्वाराणि दृढव्रतफलकै रुन्धन्ति प्रच्छादयन्तीति ॥४२॥ आसवदि जंतु कम्मं कोधादीहिं तु अयदजीवाणं तप्पडिवक्खेहिं विदुरुभति तमप्पमचा दु॥४३॥