________________
२०६
मूलाचारे
आस्रवति यत्तु कर्म क्रोधादिभिस्तु अयतजीवानाम् । तत्प्रतिपक्षैः विद्वांसो रुंधति तमप्रमत्तास्तु ॥ ४३ ॥
क्रोध दिभिर्यत्कर्मास्रवत्युपढौकतेऽयत्नपरजीवानां तत्मतिपक्षैस्तत्प्रतिकूलैः क्षमादिभिरप्रमत्ताः प्रमादरहिता विद्वांसो रुन्धन्ति प्रतिकूलयन्ति । अनेन संवारको जीवो व्याख्यात इति ॥ ४३ ॥ आस्रवसंवरसमुच्चयप्रतिपादनायोत्तरगाथा संवरकारणाय वामिच्छत्ताविरदीहि य कसायजोगेहिं जं च आसवदि दंसण विरमणणिग्गहणिरोधणेहिं तुणासवदि ॥ मिथ्यात्वाविरतिभिश्च कषाययोगैश्च यच्च आसूवति । दर्शनविरमणानिग्रहनिरोधनैस्तु नासूवति ॥ ४४ ॥
मिथ्यात्वाविरतिकषाययोगैर्यत्कर्मास्स्रवति, दर्शनविरतिनिग्रहनिरोधनैस्तु नास्रवति । न च पूर्वगायानां पौनरुक्त्यं बन्धास्त्रवसंवरभेदेन व्याख्यानाद् द्रव्यार्थिक पर्यायार्थिकशि
संग्रहाद्वा ॥ ४४ ॥
निर्जरार्थप्रतिपादनायोत्तर प्रबन्धः -
संयमजोगे जुत्तो जो तवसा चेट्ठदे अणेगविधं । सो कम्मणिज्जराए विउलाए वट्ठदे जीवो ॥ ४५ ॥ संयमयागेन युक्तः यः तपसा चेष्टते अनेकविधं ।