________________
मूलाचारेति भुंक्ते । संयमार्थ त्रयोदशविध संयम पालयामीति अक्त, अ. थवाहारमन्तरेणेन्द्रियाणि मम विकलानि भवन्ति तथा सति मीवदयां कर्तुं न शक्नोमीति प्राणसंयमार्थ इन्द्रियसंयमार्थ च भुंक्ते, तथा प्राणचिन्तया भुंक्त, प्राणा दशपकागस्तिष्ठन्ति ममाहारमन्तरेण, विशेषेणायुनं तिष्ठनी-येवं प्राणार्थ भुंक्ते । तथा धर्मचिन्तया भुंक्ते धर्मो दशपकारः उत्तमक्षमादिलक्षणो मम वशे न तिष्ठति भोजनमंतरेण, क्षमा पार्दवमाजैवं चेत्यादिकं कर्तुं न शक्नोत्ययं जीयोऽशनमन्तरेणेति भुते । नातिमात्रं धर्मसंयपयोः पुनरैक्यं क्षमादिभेददर्शनादिति । एभिः षभिः कारणराहारं कुर्यायतिरिति सम्बन्धः ।। ६० ॥ अथ यैः कारणैस्त्यजत्याहार कानि तानीत्याशंकायापाहआदंके उवसग्गेतिरक्खणे वंभरगुत्तीओ। पाणिदयातवहेऊ मरीरपरिहार वेच्छेदो ॥६॥ भातके उपसर्गे तितिक्षायां ब्रह्मचर्यगुप्तेः । प्राणिदयातपोहेतौ शररिपरिहारे व्युच्छेदः ॥ ६१ ॥
आतंके प्राकम्पिकोत्थितम्याधौ मारणान्तिकपीडायां सहितायां वाह्यजानायाम हाग्व्युन्छेदः परित्यागः। तथोपसर्गे दीक्षाविनाशहेतौ देवमानुषतिग्चेतनकृते समुपस्थिते भोजनपरित्यागः । तितिक्षणायां ब्रह्मवर्यगुप्तेः सुष्ठु निमलो करणे सप्तमधातुक्षयायाहारन्युच्छेदः । तथा प्राणिदयाहेतौ