________________
पिंडशुद्धयधिकार ॥६॥ यथाहारं गृगहामि बहुमाणिनां घातो भवति तस्माद्यद्याहार न यहामीति जीवदयानिमित्तमाहारव्युच्छेदः । तथा तपोहेतौ द्वादशविधे तपस्यनशनं नाम तपस्तदध करोमीति तपो निमित्तमाहारव्युच्छेदः । तथा शरीरपरिहारे संन्यासकाले जरा मम श्रामण्यहानिकरी, रोगेण च दुःसाध्यतमेन जुष्टः, करणविकलत्वं च मम संजातं स्वाध्यायक्षतिश्च दृश्यते, जी. वितव्यस्य च ममोपायो नास्तीत्येवं कारणे शरीरपरित्यागस्तनिमित्तो भक्तादिव्युच्छेदः । एनैः षभिः कारणैराहा. रपरित्यागः कार्यः । न पूर्वैः सह विरोयो विषयविभागदर्शनादिति, क्षुद्वेदनादिषु सत्स्वपि अातंकः स्यात्, यदि प्र. चुरजीवहत्या वा दृश्यते ततो भोजनादिपरित्यागं, शरीर पीडारहितस्य तपोविधानमिति न विरोधो विषयभेददर्शनादिति । श्राहारोत्रानुवर्तते तेन सह संबंधो व्युच्छेदस्येति ।। एतदर्थ पुनराहारं न कदाचिदपि कुर्यादिति प्रपंचयन्नाहण बलाउसाउअहण सरिस्सुवचय? तेजहूँ। णाणट्ट संजमटुंझाणटुं चेव भुंजेजो॥६२॥ न बलायुःस्वादार्थं न शरीरस्योपचयार्थ तेजोर्थ । ज्ञानार्थं संयमार्थ ध्यानाथं चैव भुंजीत ॥ ६२॥ ... न बलार्थ-ममबलं युद्धाविक्षम भृयादित्येवमर्थ न भुत्ते नायुपोथ-ममायु:दि यात्विति न भुंक्ते । न स्वादार्य, शोभ