SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ ३६५ अर्हन्नमस्कारं भावेन च यः करोति प्रयत्नमतिः। स सर्वदुःखमोक्षं प्राप्नोति अचिरेण कालेन ॥५॥ इत्यंभूतानामर्हता नमस्कारं यः करोति भान प्रयत्नमः ति: स सर्वदुःखमोक्षं प्राप्नोत्यचिरेण कालेनेति ॥५॥ दीहकालमयं जंतू उसिदो अट्ठकम्महि । सिदे धत्ते णित्ते य सिद्धत्तमुरगच्छइ ॥६॥ दीर्घकालमयं जंतुः उषितः अष्टकर्मसु । सिते ध्वस्ते निधत्ते च सिद्धत्वमुपगच्छति ॥६॥ इलोकोऽयं । दीर्घकालमनादिसंसारं । अयं जन्तुर्जी. वः । उषितः स्थितः अष्टसु कर्मसु ज्ञातावरणादिभिः कर्मभिः परिवेष्टितोयं जीवः परिणतः स्थितः । मिते कर्मबन्धे नि. ते । निधत्ते परप्रकृतिसंक्रमोदयोदीरणोत्कर्षापकर्षणरहिते ध्यस्तै प्रणाशमुफ्गते । सिद्धत्वमुपगच्छति । निर्धते बन्धे ध्वस्ते सत्ययं जन्तुर्यद्यपि दीर्घकालं कर्मसु-व्यवस्थितस्तथापि सिद्धो भवति सम्यग्ज्ञानाधनुष्ठानेनेति ॥ ६॥ तथोपायमाहआवेसणी सरीरे इंदियभंडो मणो व आगारो। परिणतः स्थिरणादिभिः । ते। नि
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy