________________
षडावश्यकाधिकारः ॥७॥
३६५ अर्हन्नमस्कारं भावेन च यः करोति प्रयत्नमतिः। स सर्वदुःखमोक्षं प्राप्नोति अचिरेण कालेन ॥५॥
इत्यंभूतानामर्हता नमस्कारं यः करोति भान प्रयत्नमः ति: स सर्वदुःखमोक्षं प्राप्नोत्यचिरेण कालेनेति ॥५॥ दीहकालमयं जंतू उसिदो अट्ठकम्महि । सिदे धत्ते णित्ते य सिद्धत्तमुरगच्छइ ॥६॥ दीर्घकालमयं जंतुः उषितः अष्टकर्मसु । सिते ध्वस्ते निधत्ते च सिद्धत्वमुपगच्छति ॥६॥
इलोकोऽयं । दीर्घकालमनादिसंसारं । अयं जन्तुर्जी. वः । उषितः स्थितः अष्टसु कर्मसु ज्ञातावरणादिभिः कर्मभिः परिवेष्टितोयं जीवः परिणतः स्थितः । मिते कर्मबन्धे नि. ते । निधत्ते परप्रकृतिसंक्रमोदयोदीरणोत्कर्षापकर्षणरहिते ध्यस्तै प्रणाशमुफ्गते । सिद्धत्वमुपगच्छति । निर्धते बन्धे ध्वस्ते सत्ययं जन्तुर्यद्यपि दीर्घकालं कर्मसु-व्यवस्थितस्तथापि सिद्धो भवति सम्यग्ज्ञानाधनुष्ठानेनेति ॥ ६॥
तथोपायमाहआवेसणी सरीरे
इंदियभंडो मणो व आगारो।
परिणतः स्थिरणादिभिः ।
ते। नि