SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ... मूलाचारेअपार्हन्तः कया निरुक्त्या पुच्यन्त इत्याहअरिहति णमोकारं अरिहा पूजा सुरुचमा लोए। रजहंता अरिहंति य . ____ अरहंतो तेण उचंदे ॥४॥ अर्हति नमस्कारं अर्हाः पूजायाः सुरोत्तमा लोके। रजोहंतारः अरिहंतारश्च अहंतस्तेन उच्यते ॥ ४॥ नमस्कारमर्हन्ति नमस्कारयोग्या: । पूजाया अर्हा यो. ग्याः । लोके सुराणामुत्तमाः प्रधानाः । रजसा ज्ञानदर्शनावरणयोर्हन्तारः । अरेमोहस्यान्तरायस्य च हन्तारोऽपनेतारो यस्मात्तस्मादहन्त इत्युच्यन्ते । येनेह कारणेनेत्यम्भूतास्तेनाईन्तः सर्वज्ञाः सर्वलोकनाथा लोकेस्मिन्नुच्यन्ते ॥ ४॥ ततः किं ? अरहंतणमोकारं भावेणय जो करेदि पयदमदी। सो सम्बदुक्खमोक्खं पावदि अचिरेण कालण ॥५॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy