________________
... मूलाचारेअपार्हन्तः कया निरुक्त्या पुच्यन्त इत्याहअरिहति णमोकारं
अरिहा पूजा सुरुचमा लोए। रजहंता अरिहंति य .
____ अरहंतो तेण उचंदे ॥४॥ अर्हति नमस्कारं अर्हाः पूजायाः सुरोत्तमा लोके। रजोहंतारः अरिहंतारश्च अहंतस्तेन उच्यते ॥ ४॥
नमस्कारमर्हन्ति नमस्कारयोग्या: । पूजाया अर्हा यो. ग्याः । लोके सुराणामुत्तमाः प्रधानाः । रजसा ज्ञानदर्शनावरणयोर्हन्तारः । अरेमोहस्यान्तरायस्य च हन्तारोऽपनेतारो यस्मात्तस्मादहन्त इत्युच्यन्ते । येनेह कारणेनेत्यम्भूतास्तेनाईन्तः सर्वज्ञाः सर्वलोकनाथा लोकेस्मिन्नुच्यन्ते ॥ ४॥
ततः किं ?
अरहंतणमोकारं
भावेणय जो करेदि पयदमदी। सो सम्बदुक्खमोक्खं
पावदि अचिरेण कालण ॥५॥