________________
४५६
मूलाचारे
दोणदं द्वे अवनती पंचनमस्कारादावेकावनतिर्भूमिसंस्पर्शस्तथा चतुर्विंशतिस्तवादौ द्विनी राजनतिः शरीरनपनं द्वे अवनती जहाजादं यथाजातं जातरूपसदृशं क्रोधमानमायासंगादिरहितं वारसावत्तमेव य द्वादशावर्त्ता एव च पंचनमस्का रोच्चारणादौ मनोवचनकायानां संयमनानि शुभयोगवृत्तयar प्रावर्त्तास्तथा पंचनमस्कारसमाप्तौ मनोवचनकायानां शु भट्टत्तय स्त्रीययन्यान्यावर्त्तनानि तथा चतुर्विंशतिस्तवादौ मनोवचनकायाः शुभवृत्तयस्त्रीगयपराण्यावर्त्तनानि तथा चतुर्विंश - तिस्तवसमाप्तौ शुभमनोवचनकायवृत्तय स्त्रीण्यावर्त्तनान्येवं द्वादशधा मनोवचनकाय तयो द्वादशावर्ता भवति, अथवा चतसृषु दिक्षु चत्वारः प्रणामा एकस्मिन् भ्रपणे एवं त्रिषु भ्रमणेषु द्वादश भवति, चटुस्सिरं चत्वारि शिरांसि पंचनमस्कारस्यादावंते च करमुकुलांकितशिरःकरणं तथा चतुर्विंशतिस्तवस्यादावते च करमुकुलांकितशिरःकरणमेवं चत्वारि शिरांसि भवति, त्रिशुद्धं मनोवचन कायशुद्धं कियाकर्म प्रयुंक्के करोति । द्वे भवती यस्मिन्तत् यवनति क्रियाकर्म द्वादशावर्त्ताः यस्मिंस्तत् द्वादशावर्त्त मनोवचनका शुद्धया चत्वारि शिरांसि यस्मिन् तत् चतुः शिरः क्रियाकमै वंविशिष्ट यथाजातं कर्प प्रयुजीतेति ॥ १०४ ॥
पुनरपि क्रियाकर्ममयुंजनविधानमाहतिविहं तियरणसुद्धं