________________
पंचाचायधिकारः ॥५॥
२८५ आज्ञाभिकांक्षिणा अवद्यभीरुणा तपःसमाधिकामेन । ताः यावज्जीवं नियूंढा पुरा चैव ॥ १५७ ॥ . सर्वज्ञाज्ञाभिकाक्षिणा सर्वज्ञपतानुपालकेन । अवद्यभीर
या पारभीरुणा, तपःकामेन तपानुष्ठानपरेण, समाधिकामेन च ता नवनीतमद्यगंममधूनि विकृतयो यावज्जीवं सर्वकालं नियूढान्पृिष्टाः त्यक्ता:पुग चैव पूर्वस्मिन्नेव काले संयमग्रहणान्पूर्नमेव । आज्ञाभिमांक्षिणा नवनीतं सर्वथा त्याज्यं दुष्टकांक्षाकारित्वात् । अवद्यभारुणा मांसं सर्वथा त्याज्यं दर्पकारित्वात् । ततः ता:कामेन मद्यं सर्वथा त्याज्यं प्रसंगकारिलात् । समाधिकामेन मधु सर्वथा त्याज्यं, असंयमकारित्वात् । व्यस्तं समस्तं वा योज्यामिति ।। १५७ ॥
वृत्तिपरिसंख्यानस्वरूपं प्रतिपादयन्नाह-- गोयरपमाणदायगभायणणाणाविधाण जंगहणी तह एसणस्स गहणं विविधस्सय वुचिपरिसंखा॥ गोचरप्रमाणं दायकभाजननानाविधानं यद्गहणं । तथा अशनस्य ग्रहणं विविधस्य च वृत्तिपरिसंख्या१५८
गोचरस्य प्रमाणं गोचरप्रमाणं गृहमपाणं, एतेषु गृहेषु प्रविशामि नान्येषु बहुष्विति । दायका दातारो भाजनानि पारवेभ्यपात्राणि तेषां यनानाविधानं नानाकरणं तस्य ग्रहणं स्वीक