SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ • २० मूलाचार उच्चारादिचाओ पदिठावणिया हवे समिदी १५ एकांते अचित्ते दूरे गूढे विशाले अविरोधे । उच्चारादित्यागः प्रतिष्ठापनिका भवेत् समितिः॥१५॥ ... एगंते-एकान्ते विजने यत्रासंयतजनप्रचारो नास्ति । अचित्ते-हरितकायत्रसकायादिविविक्ते दग्धे दग्धसमे स्थण्डिले। दूरे ग्रामादिकाद्विपकृष्टे प्रदेशे । गूढे-संदृते जनानामचक्षुर्विषये । विसालं-विशाले विस्तीर्णे विलादिविरहिते । अविरोहे-अविरोधे यत्र लोकापवादो नास्ति । उच्चारादि-उच्चारो मलं आदिर्यस्य स उच्चारादिस्तस्य उच्चारादेःमूत्रपुरीषादेः। चागो-त्यागः। पदिठावणिगा--प्रतिष्ठापनिका । हवे--भवेत् । समिदीसमितिः । एकान्ताचित्तदुरगूढविशालाविरोधेषु प्रदेशेषु य. लेन कायमलादेर्यस्त्यागः सा उच्चारप्रस्रवणप्रतिष्ठापनिका समितिर्भवतीत्यर्थः ॥ ___इंद्रियनिरोधव्रतस्वरूपनिरूपणायोत्तरविभागसूत्रमाहचक्खू सोदं घाणं जिब्भा फासं च इंदिया पंच । सगसगविसएहितो णिरोहियव्वा सया मुणिणा॥ चक्षुः श्रोत्रं घ्राणं जिह्वा स्पर्शश्व इंद्रियाणि पंच । स्वकस्वकविषयेभ्यो निरोधयितव्या सदा मुनिना १६ . चक्खु--चक्षुः । सोदं--श्रोत्रम् । घाणं-घ्राणम् । जिब्माजिन्हा । फासं स्पर्शः । चः समुच्चयार्थः। इंदिया-इन्द्रि
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy