________________
मुलाचारे
अणाठिदं च थद्रं च पविट्टं परिपीडिदं । दोलाइयमं कुसियं तहा कच्छ भरिंगियं ॥ १०६ ॥ अनाहतं च स्तब्धश्च प्रविष्टः परिपीडितं । दोलायितमंकुशितस्तथा कच्छपरिगतं १०६
४५८
अनादिमनादृतं विनादरेण संभ्रममंतरेण यत् किया कर्म क्रियते तदनादृतमित्युच्यते अनादृतनामा दोषः । थट्टं च स्तधव विद्यादिगर्वेणोद्धतः सन् यः करोति क्रियाकर्म तस्य स्तघनामा दोष:, पहिं प्रविष्टः पंचपरमेष्ठिनामत्यासन्नो भूत्वा यः करोति कृतिकर्म तस्य प्रविष्टदोषः परिपीडिदं परिपीडितं करजानुपदेशैः परिपीडय संस्पर्श्य यः करोति वंदनां तस्य परिपीडितदोष:, दोलाविदं - दोलायितं दोलामिवात्मानं चलाचलं कृत्वा शयित्वा वा यो विदधाति बन्दनां तस्य दोलायितदोष: कुसियं अंकुशितमंकुश मित्र करांगुष्ठललाटदेशे कृत्वा यो बन्दनां करोति तम्यांकुशितदोष:, तथा कच्छ भरिंगियं कच्छारिंगिंत चेष्टितं कटिभागेन कृत्वा यो विदधाति बन्दनां तस्य कच्छ रिंगितदोषः ॥ १०६ ॥
तथा
मच्छुव्वत्तं मणोदुडं वेदिआवद्धमेव य । भयसा चैव भयत्तं इडिटगाव गावं ॥ १०७ ॥
-