________________
मूलाधारेसामायिकं केवालभिः प्रशस्तं। गृहस्थधर्मोऽपरम इति ज्ञात्वा
कुर्यात् बुधः आत्महितं प्रशस्तं ॥ ३३ वृत्तमेतत् । सावधयोगपरिवर्जनार्थ पापासववर्जनाय सा. मायिक केवलिभिः प्रशस्तं प्रतिपादितं स्तुतमिति । यस्मात्तस्मादू-गृहस्थधर्मः सारम्भारम्भादिप्रवृत्तिविशेषोऽपामो जधन्यः संसारहेतुरिति ज्ञात्वा बुधः संयतः प्रशस्तं शोभनमा महितं सामायिक कुर्यादिति ॥ ३३ ॥
पुनरपि सामायिकमाहात्म्यमाह-- सामाइयाम दु कदे
समणो इर सावओ हवदि जमा। एदेण कारणेण दु
__बहुसो सामाइयं कुजा ॥ ३४ ॥ सामायिके तु कृते
श्रमणः किल श्रावको भवति यस्मात् । एतन कारणेन तु बहुशः
___सामायिकं कुर्यात् ॥ ३४ ॥ सामायिके तु कृते सति श्रावकोऽपि किल श्रवणः सं