SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ मूलाधारेसामायिकं केवालभिः प्रशस्तं। गृहस्थधर्मोऽपरम इति ज्ञात्वा कुर्यात् बुधः आत्महितं प्रशस्तं ॥ ३३ वृत्तमेतत् । सावधयोगपरिवर्जनार्थ पापासववर्जनाय सा. मायिक केवलिभिः प्रशस्तं प्रतिपादितं स्तुतमिति । यस्मात्तस्मादू-गृहस्थधर्मः सारम्भारम्भादिप्रवृत्तिविशेषोऽपामो जधन्यः संसारहेतुरिति ज्ञात्वा बुधः संयतः प्रशस्तं शोभनमा महितं सामायिक कुर्यादिति ॥ ३३ ॥ पुनरपि सामायिकमाहात्म्यमाह-- सामाइयाम दु कदे समणो इर सावओ हवदि जमा। एदेण कारणेण दु __बहुसो सामाइयं कुजा ॥ ३४ ॥ सामायिके तु कृते श्रमणः किल श्रावको भवति यस्मात् । एतन कारणेन तु बहुशः ___सामायिकं कुर्यात् ॥ ३४ ॥ सामायिके तु कृते सति श्रावकोऽपि किल श्रवणः सं
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy