________________
षडावश्यकाधिकारः ॥ ७ ॥
४११
जो दु अहं रुद्दं च झाणं वजदि णिच्चसा ॥ ३१ ॥
यस्तु
आतं च रौद्रं च ध्यानं वर्जयति नित्यशः । चकारावयोः स्वभेदग्राहकावति कृत्वैवमुच्यते यस्त्वासे चतुष्प्रकारं रौद्रं च चतुष्प्रकारं ध्यानं वर्जयति सर्वकालं तस्य सामायिकमिति ॥ ३१ ॥
यस्तु
शुभध्यानद्वारेण सामायिकस्थानमाहजो दु धम्मं च सुकं च झाणे झायदि णिच्चसा ॥ धर्मं च शुक्लं च ध्यानं ध्यायति नित्यशः ॥ ३२ अत्रापि चकारावनयोः स्वभेदप्रतिपादकादिति कृत्वैवमाह - यस्तु धर्म चतुष्प्रकारं शुक्लं च चतुष्प्रकारं ध्यानं ध्यायति युनक्ति तस्य सर्वकालं सामायिकं तिष्ठतीति । केवलिश्वासनमिति सर्वत्र सम्बन्धो दृष्टव्य इति ॥ ३२ ॥
किमर्थं सामायिकं प्रज्ञप्तमित्याशंकायामाह - सावज्जजोगपरिवज्जणङ्कं
सामाइयं केवलिहिं पसत्थं ।
गिहत्थधम्मोsपरमति णिच्चा कुज्जा बुधो अप्प हियं पसत्थं
सावद्ययोगपरिवर्जनार्थं
--