SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ मूलाचारकारं न जनयन्ति । तथा यस्य लेश्याः कृष्णनीलकापोतपी. तपद्मलेश्याः कषायानुरञ्जितयोगत्तयो विकृति विकारं न जनयन्ति तस्य सामायिकमिति ॥२८॥ ___ कामेन्द्रियविषयवर्जनद्वारेण सामायिकमाहजो दुरसे य फासे य कामे वजदि णिच्चसा॥२९॥ यस्तु रसं च स्पर्शं च कामे वर्जयति नित्यशः । रस: कटुकषायादिभेदभिन्नः, स्पर्शो मृद्वादिभेदमित्रः रसस्पशौँ काम इत्युच्यते । रसनेन्द्रियं स्पर्शनेन्द्रियं च का. मेन्द्रिये । यो रसस्ती कामौ वर्जयति नित्यं । कामेन्द्रियं च निरुणद्धि तस्य सामायिकमिति ॥ २९ ॥ ___भोगेन्द्रियविषयवर्जनद्वारेण सामायिकपाहजो रूबगंधसद्दे य भोगे वजदि णिचसा ॥ ३० यः रूपगंधशब्दांश्च भागं वर्जयति नित्यशः॥३. यः रूपं कृष्णनीलादिभेदभिन्न, गन्धो द्विविधः सुर• भ्यसुरभिभेदेन च, शब्दो वीणादशादिसमुद्भवः, रूपगन्धशब्दा भोगा इत्युच्यन्ते, चक्षुर्घाणश्रोत्राणि भोगेन्द्रियाणि, यो रूपगन्धशब्दान् वर्जयति, भोगेन्द्रियाणि च नित्यं सर्वकालं निवारयति तस्य सापायिकमिति ॥ ३० ॥ । दुष्टध्यानपरिहारेण सामायिकमाह
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy