________________
षडावश्यकाधिकारः ॥७॥ तस्य सामायिकं नाम इति केवलिशासने॥
यः समः सर्वभूतेषु-त्रसेषु स्थावरेषु च समस्तेषामपीडाकरस्तस्य सामायिकमिति ॥ २५॥
रागद्वेषविकाराभाभेदेन सामायिकमाहजस्स रागो य दोसोय वियडिंणजणेति दु । यस्य रागश्च दोषश्च विकृतिं न जनयतस्तु ॥२६॥ । यस्य रागद्वेषौ विकृति विकारं न जनयतस्तस्य सामायिकमिति ॥ २६॥ ___ कषायजयेन सामायिकपाहजेण कोधो य माणो य माया लोभो यणिजिदो। येन क्रोधश्च मानश्च माया लोभश्च निर्जिताः। . येन क्रोधपानमायालोमाः सभेदाः सनोकपाया निजिता दलितास्तस्य सामायिकमिति ॥ २७॥ ____संज्ञालेश्याविकाराभावभेदेन सामायिकमाहजस्स सण्णा य लेस्सा य वियडिं ण जणंतिदु॥ यस्य संज्ञाश्च लेश्याश्च विकृति न जनयंति तु॥
यस्य संज्ञा पाहारभयपैथुनपरिमहाभिलाषा विकृति वि.