SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ मूलाचारेसर्वसावद्याद्यो विरतस्त्रिगुप्तः, पिहितेन्द्रियो निरुद्धरूपादिविषयः, एवंभूतो जीवः सामायिक संयमस्थानमुत्तम जानीहि जीवसामायिकसंयमयोरभेदादिति ॥ २३ ॥ मेदं च पाहजस्स सण्णिाहिदो अप्पा संजमे णियमे तवे । तस्स सामायियं ठादि इदिकेवलिसासणे ॥२४॥ यस्य संनिहितः आत्मा संयमे नियमे तपसि । तस्य सामायिकं तिष्ठति इति केवलिशासने ॥२४॥ यस्य संनिहितः स्थितः प्रात्मा । क, संयमे नियमे तपसि च तस्य सामायिकं तिष्ठति । इत्येवं केवलिनां शासनं एवं केवलिनामाज्ञा शिक्षा वा। अथवा स्मिन् केवलिशासने जिनागमे तस्य सामायिक तिष्ठतीति ॥ २४ ॥ — समत्वभावपूर्वकं भेदेन सामायिकमाहजो समो सबभूदेसु तसेसु थावरेसु य । तैस्स सामायियं ठादि इदि केवलिसासणे॥२५॥ यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । १ अस्याः गाथायाः उत्तरार्ध द्वात्रिंशत्तमगाथापर्यन्तं संयोग्य संयोज्य बानी।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy